The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


jayatyekapadākrāntasamastabhuvanatrayaḥ dvitīyapadavinyāsavyākulābhinayaḥ śivaḥ
जयत्येकपदाक्रान्तसमस्तभुवनत्रयः द्वितीयपदविन्यासव्याकुलाभिनयः शिवः

jayati
[ji]{ pr. [1] ac. sg. 3}
1.1
{ It does Object }
eka
[eka]{ iic.}
2.1
{ Compound }
pada
[pada]{ iic.}
3.1
{ Compound }
ākrānta
[ā-krānta { pp. }[ā-kram]]{ iic.}
4.1
{ Compound }
samasta
[sam-asta { pp. }[sam-as_2]]{ iic.}
5.1
{ Compound }
bhuvana
[bhuvana]{ iic.}
6.1
{ Compound }
trayaḥ
[tri]{ m. pl. nom.}
7.1
{ Subjects [M] }
dvitīya
[dvitīya]{ iic.}
8.1
{ Compound }
pada
[pada]{ iic.}
9.1
{ Compound }
vinyāsa
[vinyāsa]{ iic.}
10.1
{ Compound }
vyākula
[vyākula]{ iic.}
11.1
{ Compound }
abhinayaḥ
[abhinaya]{ m. sg. nom.}
12.1
{ Subject [M] }
śivaḥ
[śiva]{ m. sg. nom.}
13.1
{ Subject [M] }


जयति एक पद आक्रान्त समस्त भुवन त्रयः द्वितीय पद विन्यास व्याकुल अभिनयः शिवः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria